Declension table of ?suduḥkhārohaṇā

Deva

FeminineSingularDualPlural
Nominativesuduḥkhārohaṇā suduḥkhārohaṇe suduḥkhārohaṇāḥ
Vocativesuduḥkhārohaṇe suduḥkhārohaṇe suduḥkhārohaṇāḥ
Accusativesuduḥkhārohaṇām suduḥkhārohaṇe suduḥkhārohaṇāḥ
Instrumentalsuduḥkhārohaṇayā suduḥkhārohaṇābhyām suduḥkhārohaṇābhiḥ
Dativesuduḥkhārohaṇāyai suduḥkhārohaṇābhyām suduḥkhārohaṇābhyaḥ
Ablativesuduḥkhārohaṇāyāḥ suduḥkhārohaṇābhyām suduḥkhārohaṇābhyaḥ
Genitivesuduḥkhārohaṇāyāḥ suduḥkhārohaṇayoḥ suduḥkhārohaṇānām
Locativesuduḥkhārohaṇāyām suduḥkhārohaṇayoḥ suduḥkhārohaṇāsu

Adverb -suduḥkhārohaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria