Declension table of ?suduḥkhārohaṇa

Deva

NeuterSingularDualPlural
Nominativesuduḥkhārohaṇam suduḥkhārohaṇe suduḥkhārohaṇāni
Vocativesuduḥkhārohaṇa suduḥkhārohaṇe suduḥkhārohaṇāni
Accusativesuduḥkhārohaṇam suduḥkhārohaṇe suduḥkhārohaṇāni
Instrumentalsuduḥkhārohaṇena suduḥkhārohaṇābhyām suduḥkhārohaṇaiḥ
Dativesuduḥkhārohaṇāya suduḥkhārohaṇābhyām suduḥkhārohaṇebhyaḥ
Ablativesuduḥkhārohaṇāt suduḥkhārohaṇābhyām suduḥkhārohaṇebhyaḥ
Genitivesuduḥkhārohaṇasya suduḥkhārohaṇayoḥ suduḥkhārohaṇānām
Locativesuduḥkhārohaṇe suduḥkhārohaṇayoḥ suduḥkhārohaṇeṣu

Compound suduḥkhārohaṇa -

Adverb -suduḥkhārohaṇam -suduḥkhārohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria