Declension table of ?suduḥkhārohaṇa

Deva

MasculineSingularDualPlural
Nominativesuduḥkhārohaṇaḥ suduḥkhārohaṇau suduḥkhārohaṇāḥ
Vocativesuduḥkhārohaṇa suduḥkhārohaṇau suduḥkhārohaṇāḥ
Accusativesuduḥkhārohaṇam suduḥkhārohaṇau suduḥkhārohaṇān
Instrumentalsuduḥkhārohaṇena suduḥkhārohaṇābhyām suduḥkhārohaṇaiḥ suduḥkhārohaṇebhiḥ
Dativesuduḥkhārohaṇāya suduḥkhārohaṇābhyām suduḥkhārohaṇebhyaḥ
Ablativesuduḥkhārohaṇāt suduḥkhārohaṇābhyām suduḥkhārohaṇebhyaḥ
Genitivesuduḥkhārohaṇasya suduḥkhārohaṇayoḥ suduḥkhārohaṇānām
Locativesuduḥkhārohaṇe suduḥkhārohaṇayoḥ suduḥkhārohaṇeṣu

Compound suduḥkhārohaṇa -

Adverb -suduḥkhārohaṇam -suduḥkhārohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria