Declension table of ?suduḥkha

Deva

NeuterSingularDualPlural
Nominativesuduḥkham suduḥkhe suduḥkhāni
Vocativesuduḥkha suduḥkhe suduḥkhāni
Accusativesuduḥkham suduḥkhe suduḥkhāni
Instrumentalsuduḥkhena suduḥkhābhyām suduḥkhaiḥ
Dativesuduḥkhāya suduḥkhābhyām suduḥkhebhyaḥ
Ablativesuduḥkhāt suduḥkhābhyām suduḥkhebhyaḥ
Genitivesuduḥkhasya suduḥkhayoḥ suduḥkhānām
Locativesuduḥkhe suduḥkhayoḥ suduḥkheṣu

Compound suduḥkha -

Adverb -suduḥkham -suduḥkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria