Declension table of ?suduḥkha

Deva

MasculineSingularDualPlural
Nominativesuduḥkhaḥ suduḥkhau suduḥkhāḥ
Vocativesuduḥkha suduḥkhau suduḥkhāḥ
Accusativesuduḥkham suduḥkhau suduḥkhān
Instrumentalsuduḥkhena suduḥkhābhyām suduḥkhaiḥ suduḥkhebhiḥ
Dativesuduḥkhāya suduḥkhābhyām suduḥkhebhyaḥ
Ablativesuduḥkhāt suduḥkhābhyām suduḥkhebhyaḥ
Genitivesuduḥkhasya suduḥkhayoḥ suduḥkhānām
Locativesuduḥkhe suduḥkhayoḥ suduḥkheṣu

Compound suduḥkha -

Adverb -suduḥkham -suduḥkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria