Declension table of ?sudohana

Deva

NeuterSingularDualPlural
Nominativesudohanam sudohane sudohanāni
Vocativesudohana sudohane sudohanāni
Accusativesudohanam sudohane sudohanāni
Instrumentalsudohanena sudohanābhyām sudohanaiḥ
Dativesudohanāya sudohanābhyām sudohanebhyaḥ
Ablativesudohanāt sudohanābhyām sudohanebhyaḥ
Genitivesudohanasya sudohanayoḥ sudohanānām
Locativesudohane sudohanayoḥ sudohaneṣu

Compound sudohana -

Adverb -sudohanam -sudohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria