Declension table of ?sudohana

Deva

MasculineSingularDualPlural
Nominativesudohanaḥ sudohanau sudohanāḥ
Vocativesudohana sudohanau sudohanāḥ
Accusativesudohanam sudohanau sudohanān
Instrumentalsudohanena sudohanābhyām sudohanaiḥ sudohanebhiḥ
Dativesudohanāya sudohanābhyām sudohanebhyaḥ
Ablativesudohanāt sudohanābhyām sudohanebhyaḥ
Genitivesudohanasya sudohanayoḥ sudohanānām
Locativesudohane sudohanayoḥ sudohaneṣu

Compound sudohana -

Adverb -sudohanam -sudohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria