Declension table of ?sudiva

Deva

NeuterSingularDualPlural
Nominativesudivam sudive sudivāni
Vocativesudiva sudive sudivāni
Accusativesudivam sudive sudivāni
Instrumentalsudivena sudivābhyām sudivaiḥ
Dativesudivāya sudivābhyām sudivebhyaḥ
Ablativesudivāt sudivābhyām sudivebhyaḥ
Genitivesudivasya sudivayoḥ sudivānām
Locativesudive sudivayoḥ sudiveṣu

Compound sudiva -

Adverb -sudivam -sudivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria