Declension table of ?sudinatva

Deva

NeuterSingularDualPlural
Nominativesudinatvam sudinatve sudinatvāni
Vocativesudinatva sudinatve sudinatvāni
Accusativesudinatvam sudinatve sudinatvāni
Instrumentalsudinatvena sudinatvābhyām sudinatvaiḥ
Dativesudinatvāya sudinatvābhyām sudinatvebhyaḥ
Ablativesudinatvāt sudinatvābhyām sudinatvebhyaḥ
Genitivesudinatvasya sudinatvayoḥ sudinatvānām
Locativesudinatve sudinatvayoḥ sudinatveṣu

Compound sudinatva -

Adverb -sudinatvam -sudinatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria