Declension table of ?sudīti

Deva

FeminineSingularDualPlural
Nominativesudītiḥ sudītī sudītayaḥ
Vocativesudīte sudītī sudītayaḥ
Accusativesudītim sudītī sudītīḥ
Instrumentalsudītyā sudītibhyām sudītibhiḥ
Dativesudītyai sudītaye sudītibhyām sudītibhyaḥ
Ablativesudītyāḥ sudīteḥ sudītibhyām sudītibhyaḥ
Genitivesudītyāḥ sudīteḥ sudītyoḥ sudītīnām
Locativesudītyām sudītau sudītyoḥ sudītiṣu

Compound sudīti -

Adverb -sudīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria