Declension table of ?sudīrghajīvaphalā

Deva

FeminineSingularDualPlural
Nominativesudīrghajīvaphalā sudīrghajīvaphale sudīrghajīvaphalāḥ
Vocativesudīrghajīvaphale sudīrghajīvaphale sudīrghajīvaphalāḥ
Accusativesudīrghajīvaphalām sudīrghajīvaphale sudīrghajīvaphalāḥ
Instrumentalsudīrghajīvaphalayā sudīrghajīvaphalābhyām sudīrghajīvaphalābhiḥ
Dativesudīrghajīvaphalāyai sudīrghajīvaphalābhyām sudīrghajīvaphalābhyaḥ
Ablativesudīrghajīvaphalāyāḥ sudīrghajīvaphalābhyām sudīrghajīvaphalābhyaḥ
Genitivesudīrghajīvaphalāyāḥ sudīrghajīvaphalayoḥ sudīrghajīvaphalānām
Locativesudīrghajīvaphalāyām sudīrghajīvaphalayoḥ sudīrghajīvaphalāsu

Adverb -sudīrghajīvaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria