Declension table of ?sudīrgha

Deva

NeuterSingularDualPlural
Nominativesudīrgham sudīrghe sudīrghāṇi
Vocativesudīrgha sudīrghe sudīrghāṇi
Accusativesudīrgham sudīrghe sudīrghāṇi
Instrumentalsudīrgheṇa sudīrghābhyām sudīrghaiḥ
Dativesudīrghāya sudīrghābhyām sudīrghebhyaḥ
Ablativesudīrghāt sudīrghābhyām sudīrghebhyaḥ
Genitivesudīrghasya sudīrghayoḥ sudīrghāṇām
Locativesudīrghe sudīrghayoḥ sudīrgheṣu

Compound sudīrgha -

Adverb -sudīrgham -sudīrghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria