Declension table of ?sudīrgha

Deva

MasculineSingularDualPlural
Nominativesudīrghaḥ sudīrghau sudīrghāḥ
Vocativesudīrgha sudīrghau sudīrghāḥ
Accusativesudīrgham sudīrghau sudīrghān
Instrumentalsudīrgheṇa sudīrghābhyām sudīrghaiḥ sudīrghebhiḥ
Dativesudīrghāya sudīrghābhyām sudīrghebhyaḥ
Ablativesudīrghāt sudīrghābhyām sudīrghebhyaḥ
Genitivesudīrghasya sudīrghayoḥ sudīrghāṇām
Locativesudīrghe sudīrghayoḥ sudīrgheṣu

Compound sudīrgha -

Adverb -sudīrgham -sudīrghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria