Declension table of ?sudīptā

Deva

FeminineSingularDualPlural
Nominativesudīptā sudīpte sudīptāḥ
Vocativesudīpte sudīpte sudīptāḥ
Accusativesudīptām sudīpte sudīptāḥ
Instrumentalsudīptayā sudīptābhyām sudīptābhiḥ
Dativesudīptāyai sudīptābhyām sudīptābhyaḥ
Ablativesudīptāyāḥ sudīptābhyām sudīptābhyaḥ
Genitivesudīptāyāḥ sudīptayoḥ sudīptānām
Locativesudīptāyām sudīptayoḥ sudīptāsu

Adverb -sudīptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria