Declension table of ?sudīpta

Deva

NeuterSingularDualPlural
Nominativesudīptam sudīpte sudīptāni
Vocativesudīpta sudīpte sudīptāni
Accusativesudīptam sudīpte sudīptāni
Instrumentalsudīptena sudīptābhyām sudīptaiḥ
Dativesudīptāya sudīptābhyām sudīptebhyaḥ
Ablativesudīptāt sudīptābhyām sudīptebhyaḥ
Genitivesudīptasya sudīptayoḥ sudīptānām
Locativesudīpte sudīptayoḥ sudīpteṣu

Compound sudīpta -

Adverb -sudīptam -sudīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria