Declension table of ?sudīpta

Deva

MasculineSingularDualPlural
Nominativesudīptaḥ sudīptau sudīptāḥ
Vocativesudīpta sudīptau sudīptāḥ
Accusativesudīptam sudīptau sudīptān
Instrumentalsudīptena sudīptābhyām sudīptaiḥ sudīptebhiḥ
Dativesudīptāya sudīptābhyām sudīptebhyaḥ
Ablativesudīptāt sudīptābhyām sudīptebhyaḥ
Genitivesudīptasya sudīptayoḥ sudīptānām
Locativesudīpte sudīptayoḥ sudīpteṣu

Compound sudīpta -

Adverb -sudīptam -sudīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria