Declension table of sudhyupāsya

Deva

NeuterSingularDualPlural
Nominativesudhyupāsyam sudhyupāsye sudhyupāsyāni
Vocativesudhyupāsya sudhyupāsye sudhyupāsyāni
Accusativesudhyupāsyam sudhyupāsye sudhyupāsyāni
Instrumentalsudhyupāsyena sudhyupāsyābhyām sudhyupāsyaiḥ
Dativesudhyupāsyāya sudhyupāsyābhyām sudhyupāsyebhyaḥ
Ablativesudhyupāsyāt sudhyupāsyābhyām sudhyupāsyebhyaḥ
Genitivesudhyupāsyasya sudhyupāsyayoḥ sudhyupāsyānām
Locativesudhyupāsye sudhyupāsyayoḥ sudhyupāsyeṣu

Compound sudhyupāsya -

Adverb -sudhyupāsyam -sudhyupāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria