Declension table of ?sudhūpya

Deva

MasculineSingularDualPlural
Nominativesudhūpyaḥ sudhūpyau sudhūpyāḥ
Vocativesudhūpya sudhūpyau sudhūpyāḥ
Accusativesudhūpyam sudhūpyau sudhūpyān
Instrumentalsudhūpyena sudhūpyābhyām sudhūpyaiḥ sudhūpyebhiḥ
Dativesudhūpyāya sudhūpyābhyām sudhūpyebhyaḥ
Ablativesudhūpyāt sudhūpyābhyām sudhūpyebhyaḥ
Genitivesudhūpyasya sudhūpyayoḥ sudhūpyānām
Locativesudhūpye sudhūpyayoḥ sudhūpyeṣu

Compound sudhūpya -

Adverb -sudhūpyam -sudhūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria