Declension table of ?sudhūpaka

Deva

MasculineSingularDualPlural
Nominativesudhūpakaḥ sudhūpakau sudhūpakāḥ
Vocativesudhūpaka sudhūpakau sudhūpakāḥ
Accusativesudhūpakam sudhūpakau sudhūpakān
Instrumentalsudhūpakena sudhūpakābhyām sudhūpakaiḥ sudhūpakebhiḥ
Dativesudhūpakāya sudhūpakābhyām sudhūpakebhyaḥ
Ablativesudhūpakāt sudhūpakābhyām sudhūpakebhyaḥ
Genitivesudhūpakasya sudhūpakayoḥ sudhūpakānām
Locativesudhūpake sudhūpakayoḥ sudhūpakeṣu

Compound sudhūpaka -

Adverb -sudhūpakam -sudhūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria