Declension table of ?sudhūmya

Deva

MasculineSingularDualPlural
Nominativesudhūmyaḥ sudhūmyau sudhūmyāḥ
Vocativesudhūmya sudhūmyau sudhūmyāḥ
Accusativesudhūmyam sudhūmyau sudhūmyān
Instrumentalsudhūmyena sudhūmyābhyām sudhūmyaiḥ sudhūmyebhiḥ
Dativesudhūmyāya sudhūmyābhyām sudhūmyebhyaḥ
Ablativesudhūmyāt sudhūmyābhyām sudhūmyebhyaḥ
Genitivesudhūmyasya sudhūmyayoḥ sudhūmyānām
Locativesudhūmye sudhūmyayoḥ sudhūmyeṣu

Compound sudhūmya -

Adverb -sudhūmyam -sudhūmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria