Declension table of ?sudhodgāramaya

Deva

NeuterSingularDualPlural
Nominativesudhodgāramayam sudhodgāramaye sudhodgāramayāṇi
Vocativesudhodgāramaya sudhodgāramaye sudhodgāramayāṇi
Accusativesudhodgāramayam sudhodgāramaye sudhodgāramayāṇi
Instrumentalsudhodgāramayeṇa sudhodgāramayābhyām sudhodgāramayaiḥ
Dativesudhodgāramayāya sudhodgāramayābhyām sudhodgāramayebhyaḥ
Ablativesudhodgāramayāt sudhodgāramayābhyām sudhodgāramayebhyaḥ
Genitivesudhodgāramayasya sudhodgāramayayoḥ sudhodgāramayāṇām
Locativesudhodgāramaye sudhodgāramayayoḥ sudhodgāramayeṣu

Compound sudhodgāramaya -

Adverb -sudhodgāramayam -sudhodgāramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria