Declension table of ?sudhodbhava

Deva

MasculineSingularDualPlural
Nominativesudhodbhavaḥ sudhodbhavau sudhodbhavāḥ
Vocativesudhodbhava sudhodbhavau sudhodbhavāḥ
Accusativesudhodbhavam sudhodbhavau sudhodbhavān
Instrumentalsudhodbhavena sudhodbhavābhyām sudhodbhavaiḥ sudhodbhavebhiḥ
Dativesudhodbhavāya sudhodbhavābhyām sudhodbhavebhyaḥ
Ablativesudhodbhavāt sudhodbhavābhyām sudhodbhavebhyaḥ
Genitivesudhodbhavasya sudhodbhavayoḥ sudhodbhavānām
Locativesudhodbhave sudhodbhavayoḥ sudhodbhaveṣu

Compound sudhodbhava -

Adverb -sudhodbhavam -sudhodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria