Declension table of ?sudhodaya

Deva

MasculineSingularDualPlural
Nominativesudhodayaḥ sudhodayau sudhodayāḥ
Vocativesudhodaya sudhodayau sudhodayāḥ
Accusativesudhodayam sudhodayau sudhodayān
Instrumentalsudhodayena sudhodayābhyām sudhodayaiḥ sudhodayebhiḥ
Dativesudhodayāya sudhodayābhyām sudhodayebhyaḥ
Ablativesudhodayāt sudhodayābhyām sudhodayebhyaḥ
Genitivesudhodayasya sudhodayayoḥ sudhodayānām
Locativesudhodaye sudhodayayoḥ sudhodayeṣu

Compound sudhodaya -

Adverb -sudhodayam -sudhodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria