Declension table of ?sudhiti

Deva

MasculineSingularDualPlural
Nominativesudhitiḥ sudhitī sudhitayaḥ
Vocativesudhite sudhitī sudhitayaḥ
Accusativesudhitim sudhitī sudhitīn
Instrumentalsudhitinā sudhitibhyām sudhitibhiḥ
Dativesudhitaye sudhitibhyām sudhitibhyaḥ
Ablativesudhiteḥ sudhitibhyām sudhitibhyaḥ
Genitivesudhiteḥ sudhityoḥ sudhitīnām
Locativesudhitau sudhityoḥ sudhitiṣu

Compound sudhiti -

Adverb -sudhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria