Declension table of ?sudhitā

Deva

FeminineSingularDualPlural
Nominativesudhitā sudhite sudhitāḥ
Vocativesudhite sudhite sudhitāḥ
Accusativesudhitām sudhite sudhitāḥ
Instrumentalsudhitayā sudhitābhyām sudhitābhiḥ
Dativesudhitāyai sudhitābhyām sudhitābhyaḥ
Ablativesudhitāyāḥ sudhitābhyām sudhitābhyaḥ
Genitivesudhitāyāḥ sudhitayoḥ sudhitānām
Locativesudhitāyām sudhitayoḥ sudhitāsu

Adverb -sudhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria