Declension table of ?sudhita

Deva

NeuterSingularDualPlural
Nominativesudhitam sudhite sudhitāni
Vocativesudhita sudhite sudhitāni
Accusativesudhitam sudhite sudhitāni
Instrumentalsudhitena sudhitābhyām sudhitaiḥ
Dativesudhitāya sudhitābhyām sudhitebhyaḥ
Ablativesudhitāt sudhitābhyām sudhitebhyaḥ
Genitivesudhitasya sudhitayoḥ sudhitānām
Locativesudhite sudhitayoḥ sudhiteṣu

Compound sudhita -

Adverb -sudhitam -sudhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria