Declension table of ?sudhīvilocanasāra

Deva

MasculineSingularDualPlural
Nominativesudhīvilocanasāraḥ sudhīvilocanasārau sudhīvilocanasārāḥ
Vocativesudhīvilocanasāra sudhīvilocanasārau sudhīvilocanasārāḥ
Accusativesudhīvilocanasāram sudhīvilocanasārau sudhīvilocanasārān
Instrumentalsudhīvilocanasāreṇa sudhīvilocanasārābhyām sudhīvilocanasāraiḥ sudhīvilocanasārebhiḥ
Dativesudhīvilocanasārāya sudhīvilocanasārābhyām sudhīvilocanasārebhyaḥ
Ablativesudhīvilocanasārāt sudhīvilocanasārābhyām sudhīvilocanasārebhyaḥ
Genitivesudhīvilocanasārasya sudhīvilocanasārayoḥ sudhīvilocanasārāṇām
Locativesudhīvilocanasāre sudhīvilocanasārayoḥ sudhīvilocanasāreṣu

Compound sudhīvilocanasāra -

Adverb -sudhīvilocanasāram -sudhīvilocanasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria