Declension table of ?sudhīvilocana

Deva

NeuterSingularDualPlural
Nominativesudhīvilocanam sudhīvilocane sudhīvilocanāni
Vocativesudhīvilocana sudhīvilocane sudhīvilocanāni
Accusativesudhīvilocanam sudhīvilocane sudhīvilocanāni
Instrumentalsudhīvilocanena sudhīvilocanābhyām sudhīvilocanaiḥ
Dativesudhīvilocanāya sudhīvilocanābhyām sudhīvilocanebhyaḥ
Ablativesudhīvilocanāt sudhīvilocanābhyām sudhīvilocanebhyaḥ
Genitivesudhīvilocanasya sudhīvilocanayoḥ sudhīvilocanānām
Locativesudhīvilocane sudhīvilocanayoḥ sudhīvilocaneṣu

Compound sudhīvilocana -

Adverb -sudhīvilocanam -sudhīvilocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria