Declension table of ?sudhīvan

Deva

MasculineSingularDualPlural
Nominativesudhīvā sudhīvānau sudhīvānaḥ
Vocativesudhīvan sudhīvānau sudhīvānaḥ
Accusativesudhīvānam sudhīvānau sudhīvnaḥ
Instrumentalsudhīvnā sudhīvabhyām sudhīvabhiḥ
Dativesudhīvne sudhīvabhyām sudhīvabhyaḥ
Ablativesudhīvnaḥ sudhīvabhyām sudhīvabhyaḥ
Genitivesudhīvnaḥ sudhīvnoḥ sudhīvnām
Locativesudhīvni sudhīvani sudhīvnoḥ sudhīvasu

Compound sudhīva -

Adverb -sudhīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria