Declension table of ?sudhīra

Deva

NeuterSingularDualPlural
Nominativesudhīram sudhīre sudhīrāṇi
Vocativesudhīra sudhīre sudhīrāṇi
Accusativesudhīram sudhīre sudhīrāṇi
Instrumentalsudhīreṇa sudhīrābhyām sudhīraiḥ
Dativesudhīrāya sudhīrābhyām sudhīrebhyaḥ
Ablativesudhīrāt sudhīrābhyām sudhīrebhyaḥ
Genitivesudhīrasya sudhīrayoḥ sudhīrāṇām
Locativesudhīre sudhīrayoḥ sudhīreṣu

Compound sudhīra -

Adverb -sudhīram -sudhīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria