Declension table of ?sudhīndrayati

Deva

MasculineSingularDualPlural
Nominativesudhīndrayatiḥ sudhīndrayatī sudhīndrayatayaḥ
Vocativesudhīndrayate sudhīndrayatī sudhīndrayatayaḥ
Accusativesudhīndrayatim sudhīndrayatī sudhīndrayatīn
Instrumentalsudhīndrayatinā sudhīndrayatibhyām sudhīndrayatibhiḥ
Dativesudhīndrayataye sudhīndrayatibhyām sudhīndrayatibhyaḥ
Ablativesudhīndrayateḥ sudhīndrayatibhyām sudhīndrayatibhyaḥ
Genitivesudhīndrayateḥ sudhīndrayatyoḥ sudhīndrayatīnām
Locativesudhīndrayatau sudhīndrayatyoḥ sudhīndrayatiṣu

Compound sudhīndrayati -

Adverb -sudhīndrayati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria