Declension table of ?sudhendra

Deva

MasculineSingularDualPlural
Nominativesudhendraḥ sudhendrau sudhendrāḥ
Vocativesudhendra sudhendrau sudhendrāḥ
Accusativesudhendram sudhendrau sudhendrān
Instrumentalsudhendreṇa sudhendrābhyām sudhendraiḥ sudhendrebhiḥ
Dativesudhendrāya sudhendrābhyām sudhendrebhyaḥ
Ablativesudhendrāt sudhendrābhyām sudhendrebhyaḥ
Genitivesudhendrasya sudhendrayoḥ sudhendrāṇām
Locativesudhendre sudhendrayoḥ sudhendreṣu

Compound sudhendra -

Adverb -sudhendram -sudhendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria