Declension table of ?sudhautā

Deva

FeminineSingularDualPlural
Nominativesudhautā sudhaute sudhautāḥ
Vocativesudhaute sudhaute sudhautāḥ
Accusativesudhautām sudhaute sudhautāḥ
Instrumentalsudhautayā sudhautābhyām sudhautābhiḥ
Dativesudhautāyai sudhautābhyām sudhautābhyaḥ
Ablativesudhautāyāḥ sudhautābhyām sudhautābhyaḥ
Genitivesudhautāyāḥ sudhautayoḥ sudhautānām
Locativesudhautāyām sudhautayoḥ sudhautāsu

Adverb -sudhautam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria