Declension table of ?sudhauta

Deva

NeuterSingularDualPlural
Nominativesudhautam sudhaute sudhautāni
Vocativesudhauta sudhaute sudhautāni
Accusativesudhautam sudhaute sudhautāni
Instrumentalsudhautena sudhautābhyām sudhautaiḥ
Dativesudhautāya sudhautābhyām sudhautebhyaḥ
Ablativesudhautāt sudhautābhyām sudhautebhyaḥ
Genitivesudhautasya sudhautayoḥ sudhautānām
Locativesudhaute sudhautayoḥ sudhauteṣu

Compound sudhauta -

Adverb -sudhautam -sudhautāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria