Declension table of ?sudharmitā

Deva

FeminineSingularDualPlural
Nominativesudharmitā sudharmite sudharmitāḥ
Vocativesudharmite sudharmite sudharmitāḥ
Accusativesudharmitām sudharmite sudharmitāḥ
Instrumentalsudharmitayā sudharmitābhyām sudharmitābhiḥ
Dativesudharmitāyai sudharmitābhyām sudharmitābhyaḥ
Ablativesudharmitāyāḥ sudharmitābhyām sudharmitābhyaḥ
Genitivesudharmitāyāḥ sudharmitayoḥ sudharmitānām
Locativesudharmitāyām sudharmitayoḥ sudharmitāsu

Adverb -sudharmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria