Declension table of ?sudharmin

Deva

NeuterSingularDualPlural
Nominativesudharmi sudharmiṇī sudharmīṇi
Vocativesudharmin sudharmi sudharmiṇī sudharmīṇi
Accusativesudharmi sudharmiṇī sudharmīṇi
Instrumentalsudharmiṇā sudharmibhyām sudharmibhiḥ
Dativesudharmiṇe sudharmibhyām sudharmibhyaḥ
Ablativesudharmiṇaḥ sudharmibhyām sudharmibhyaḥ
Genitivesudharmiṇaḥ sudharmiṇoḥ sudharmiṇām
Locativesudharmiṇi sudharmiṇoḥ sudharmiṣu

Compound sudharmi -

Adverb -sudharmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria