Declension table of ?sudharmiṣṭhā

Deva

FeminineSingularDualPlural
Nominativesudharmiṣṭhā sudharmiṣṭhe sudharmiṣṭhāḥ
Vocativesudharmiṣṭhe sudharmiṣṭhe sudharmiṣṭhāḥ
Accusativesudharmiṣṭhām sudharmiṣṭhe sudharmiṣṭhāḥ
Instrumentalsudharmiṣṭhayā sudharmiṣṭhābhyām sudharmiṣṭhābhiḥ
Dativesudharmiṣṭhāyai sudharmiṣṭhābhyām sudharmiṣṭhābhyaḥ
Ablativesudharmiṣṭhāyāḥ sudharmiṣṭhābhyām sudharmiṣṭhābhyaḥ
Genitivesudharmiṣṭhāyāḥ sudharmiṣṭhayoḥ sudharmiṣṭhānām
Locativesudharmiṣṭhāyām sudharmiṣṭhayoḥ sudharmiṣṭhāsu

Adverb -sudharmiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria