Declension table of ?sudharmiṣṭha

Deva

NeuterSingularDualPlural
Nominativesudharmiṣṭham sudharmiṣṭhe sudharmiṣṭhāni
Vocativesudharmiṣṭha sudharmiṣṭhe sudharmiṣṭhāni
Accusativesudharmiṣṭham sudharmiṣṭhe sudharmiṣṭhāni
Instrumentalsudharmiṣṭhena sudharmiṣṭhābhyām sudharmiṣṭhaiḥ
Dativesudharmiṣṭhāya sudharmiṣṭhābhyām sudharmiṣṭhebhyaḥ
Ablativesudharmiṣṭhāt sudharmiṣṭhābhyām sudharmiṣṭhebhyaḥ
Genitivesudharmiṣṭhasya sudharmiṣṭhayoḥ sudharmiṣṭhānām
Locativesudharmiṣṭhe sudharmiṣṭhayoḥ sudharmiṣṭheṣu

Compound sudharmiṣṭha -

Adverb -sudharmiṣṭham -sudharmiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria