Declension table of ?sudharmiṣṭha

Deva

MasculineSingularDualPlural
Nominativesudharmiṣṭhaḥ sudharmiṣṭhau sudharmiṣṭhāḥ
Vocativesudharmiṣṭha sudharmiṣṭhau sudharmiṣṭhāḥ
Accusativesudharmiṣṭham sudharmiṣṭhau sudharmiṣṭhān
Instrumentalsudharmiṣṭhena sudharmiṣṭhābhyām sudharmiṣṭhaiḥ sudharmiṣṭhebhiḥ
Dativesudharmiṣṭhāya sudharmiṣṭhābhyām sudharmiṣṭhebhyaḥ
Ablativesudharmiṣṭhāt sudharmiṣṭhābhyām sudharmiṣṭhebhyaḥ
Genitivesudharmiṣṭhasya sudharmiṣṭhayoḥ sudharmiṣṭhānām
Locativesudharmiṣṭhe sudharmiṣṭhayoḥ sudharmiṣṭheṣu

Compound sudharmiṣṭha -

Adverb -sudharmiṣṭham -sudharmiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria