Declension table of sudharman

Deva

NeuterSingularDualPlural
Nominativesudharma sudharmaṇī sudharmāṇi
Vocativesudharman sudharma sudharmaṇī sudharmāṇi
Accusativesudharma sudharmaṇī sudharmāṇi
Instrumentalsudharmaṇā sudharmabhyām sudharmabhiḥ
Dativesudharmaṇe sudharmabhyām sudharmabhyaḥ
Ablativesudharmaṇaḥ sudharmabhyām sudharmabhyaḥ
Genitivesudharmaṇaḥ sudharmaṇoḥ sudharmaṇām
Locativesudharmaṇi sudharmaṇoḥ sudharmasu

Compound sudharma -

Adverb -sudharma -sudharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria