Declension table of sudharman

Deva

MasculineSingularDualPlural
Nominativesudharmā sudharmāṇau sudharmāṇaḥ
Vocativesudharman sudharmāṇau sudharmāṇaḥ
Accusativesudharmāṇam sudharmāṇau sudharmaṇaḥ
Instrumentalsudharmaṇā sudharmabhyām sudharmabhiḥ
Dativesudharmaṇe sudharmabhyām sudharmabhyaḥ
Ablativesudharmaṇaḥ sudharmabhyām sudharmabhyaḥ
Genitivesudharmaṇaḥ sudharmaṇoḥ sudharmaṇām
Locativesudharmaṇi sudharmaṇoḥ sudharmasu

Compound sudharma -

Adverb -sudharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria