Declension table of ?sudharṣaṇā

Deva

FeminineSingularDualPlural
Nominativesudharṣaṇā sudharṣaṇe sudharṣaṇāḥ
Vocativesudharṣaṇe sudharṣaṇe sudharṣaṇāḥ
Accusativesudharṣaṇām sudharṣaṇe sudharṣaṇāḥ
Instrumentalsudharṣaṇayā sudharṣaṇābhyām sudharṣaṇābhiḥ
Dativesudharṣaṇāyai sudharṣaṇābhyām sudharṣaṇābhyaḥ
Ablativesudharṣaṇāyāḥ sudharṣaṇābhyām sudharṣaṇābhyaḥ
Genitivesudharṣaṇāyāḥ sudharṣaṇayoḥ sudharṣaṇānām
Locativesudharṣaṇāyām sudharṣaṇayoḥ sudharṣaṇāsu

Adverb -sudharṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria