Declension table of ?sudharṣaṇa

Deva

NeuterSingularDualPlural
Nominativesudharṣaṇam sudharṣaṇe sudharṣaṇāni
Vocativesudharṣaṇa sudharṣaṇe sudharṣaṇāni
Accusativesudharṣaṇam sudharṣaṇe sudharṣaṇāni
Instrumentalsudharṣaṇena sudharṣaṇābhyām sudharṣaṇaiḥ
Dativesudharṣaṇāya sudharṣaṇābhyām sudharṣaṇebhyaḥ
Ablativesudharṣaṇāt sudharṣaṇābhyām sudharṣaṇebhyaḥ
Genitivesudharṣaṇasya sudharṣaṇayoḥ sudharṣaṇānām
Locativesudharṣaṇe sudharṣaṇayoḥ sudharṣaṇeṣu

Compound sudharṣaṇa -

Adverb -sudharṣaṇam -sudharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria