Declension table of ?sudharṣaṇa

Deva

MasculineSingularDualPlural
Nominativesudharṣaṇaḥ sudharṣaṇau sudharṣaṇāḥ
Vocativesudharṣaṇa sudharṣaṇau sudharṣaṇāḥ
Accusativesudharṣaṇam sudharṣaṇau sudharṣaṇān
Instrumentalsudharṣaṇena sudharṣaṇābhyām sudharṣaṇaiḥ sudharṣaṇebhiḥ
Dativesudharṣaṇāya sudharṣaṇābhyām sudharṣaṇebhyaḥ
Ablativesudharṣaṇāt sudharṣaṇābhyām sudharṣaṇebhyaḥ
Genitivesudharṣaṇasya sudharṣaṇayoḥ sudharṣaṇānām
Locativesudharṣaṇe sudharṣaṇayoḥ sudharṣaṇeṣu

Compound sudharṣaṇa -

Adverb -sudharṣaṇam -sudharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria