Declension table of ?sudharṣa

Deva

NeuterSingularDualPlural
Nominativesudharṣam sudharṣe sudharṣāṇi
Vocativesudharṣa sudharṣe sudharṣāṇi
Accusativesudharṣam sudharṣe sudharṣāṇi
Instrumentalsudharṣeṇa sudharṣābhyām sudharṣaiḥ
Dativesudharṣāya sudharṣābhyām sudharṣebhyaḥ
Ablativesudharṣāt sudharṣābhyām sudharṣebhyaḥ
Genitivesudharṣasya sudharṣayoḥ sudharṣāṇām
Locativesudharṣe sudharṣayoḥ sudharṣeṣu

Compound sudharṣa -

Adverb -sudharṣam -sudharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria