Declension table of sudhanvan

Deva

NeuterSingularDualPlural
Nominativesudhanva sudhanvnī sudhanvanī sudhanvāni
Vocativesudhanvan sudhanva sudhanvnī sudhanvanī sudhanvāni
Accusativesudhanva sudhanvnī sudhanvanī sudhanvāni
Instrumentalsudhanvanā sudhanvabhyām sudhanvabhiḥ
Dativesudhanvane sudhanvabhyām sudhanvabhyaḥ
Ablativesudhanvanaḥ sudhanvabhyām sudhanvabhyaḥ
Genitivesudhanvanaḥ sudhanvanoḥ sudhanvanām
Locativesudhanvani sudhanvanoḥ sudhanvasu

Compound sudhanva -

Adverb -sudhanva -sudhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria