Declension table of ?sudhanvamāhātmya

Deva

NeuterSingularDualPlural
Nominativesudhanvamāhātmyam sudhanvamāhātmye sudhanvamāhātmyāni
Vocativesudhanvamāhātmya sudhanvamāhātmye sudhanvamāhātmyāni
Accusativesudhanvamāhātmyam sudhanvamāhātmye sudhanvamāhātmyāni
Instrumentalsudhanvamāhātmyena sudhanvamāhātmyābhyām sudhanvamāhātmyaiḥ
Dativesudhanvamāhātmyāya sudhanvamāhātmyābhyām sudhanvamāhātmyebhyaḥ
Ablativesudhanvamāhātmyāt sudhanvamāhātmyābhyām sudhanvamāhātmyebhyaḥ
Genitivesudhanvamāhātmyasya sudhanvamāhātmyayoḥ sudhanvamāhātmyānām
Locativesudhanvamāhātmye sudhanvamāhātmyayoḥ sudhanvamāhātmyeṣu

Compound sudhanvamāhātmya -

Adverb -sudhanvamāhātmyam -sudhanvamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria