Declension table of ?sudhanvācārya

Deva

MasculineSingularDualPlural
Nominativesudhanvācāryaḥ sudhanvācāryau sudhanvācāryāḥ
Vocativesudhanvācārya sudhanvācāryau sudhanvācāryāḥ
Accusativesudhanvācāryam sudhanvācāryau sudhanvācāryān
Instrumentalsudhanvācāryeṇa sudhanvācāryābhyām sudhanvācāryaiḥ sudhanvācāryebhiḥ
Dativesudhanvācāryāya sudhanvācāryābhyām sudhanvācāryebhyaḥ
Ablativesudhanvācāryāt sudhanvācāryābhyām sudhanvācāryebhyaḥ
Genitivesudhanvācāryasya sudhanvācāryayoḥ sudhanvācāryāṇām
Locativesudhanvācārye sudhanvācāryayoḥ sudhanvācāryeṣu

Compound sudhanvācārya -

Adverb -sudhanvācāryam -sudhanvācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria