Declension table of ?sudhanva

Deva

MasculineSingularDualPlural
Nominativesudhanvaḥ sudhanvau sudhanvāḥ
Vocativesudhanva sudhanvau sudhanvāḥ
Accusativesudhanvam sudhanvau sudhanvān
Instrumentalsudhanvena sudhanvābhyām sudhanvaiḥ sudhanvebhiḥ
Dativesudhanvāya sudhanvābhyām sudhanvebhyaḥ
Ablativesudhanvāt sudhanvābhyām sudhanvebhyaḥ
Genitivesudhanvasya sudhanvayoḥ sudhanvānām
Locativesudhanve sudhanvayoḥ sudhanveṣu

Compound sudhanva -

Adverb -sudhanvam -sudhanvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria