Declension table of ?sudhāśubhrā

Deva

FeminineSingularDualPlural
Nominativesudhāśubhrā sudhāśubhre sudhāśubhrāḥ
Vocativesudhāśubhre sudhāśubhre sudhāśubhrāḥ
Accusativesudhāśubhrām sudhāśubhre sudhāśubhrāḥ
Instrumentalsudhāśubhrayā sudhāśubhrābhyām sudhāśubhrābhiḥ
Dativesudhāśubhrāyai sudhāśubhrābhyām sudhāśubhrābhyaḥ
Ablativesudhāśubhrāyāḥ sudhāśubhrābhyām sudhāśubhrābhyaḥ
Genitivesudhāśubhrāyāḥ sudhāśubhrayoḥ sudhāśubhrāṇām
Locativesudhāśubhrāyām sudhāśubhrayoḥ sudhāśubhrāsu

Adverb -sudhāśubhram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria